Declension table of ?sarvaviṣaya

Deva

NeuterSingularDualPlural
Nominativesarvaviṣayam sarvaviṣaye sarvaviṣayāṇi
Vocativesarvaviṣaya sarvaviṣaye sarvaviṣayāṇi
Accusativesarvaviṣayam sarvaviṣaye sarvaviṣayāṇi
Instrumentalsarvaviṣayeṇa sarvaviṣayābhyām sarvaviṣayaiḥ
Dativesarvaviṣayāya sarvaviṣayābhyām sarvaviṣayebhyaḥ
Ablativesarvaviṣayāt sarvaviṣayābhyām sarvaviṣayebhyaḥ
Genitivesarvaviṣayasya sarvaviṣayayoḥ sarvaviṣayāṇām
Locativesarvaviṣaye sarvaviṣayayoḥ sarvaviṣayeṣu

Compound sarvaviṣaya -

Adverb -sarvaviṣayam -sarvaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria