Declension table of ?sarvaviṣaya

Deva

MasculineSingularDualPlural
Nominativesarvaviṣayaḥ sarvaviṣayau sarvaviṣayāḥ
Vocativesarvaviṣaya sarvaviṣayau sarvaviṣayāḥ
Accusativesarvaviṣayam sarvaviṣayau sarvaviṣayān
Instrumentalsarvaviṣayeṇa sarvaviṣayābhyām sarvaviṣayaiḥ sarvaviṣayebhiḥ
Dativesarvaviṣayāya sarvaviṣayābhyām sarvaviṣayebhyaḥ
Ablativesarvaviṣayāt sarvaviṣayābhyām sarvaviṣayebhyaḥ
Genitivesarvaviṣayasya sarvaviṣayayoḥ sarvaviṣayāṇām
Locativesarvaviṣaye sarvaviṣayayoḥ sarvaviṣayeṣu

Compound sarvaviṣaya -

Adverb -sarvaviṣayam -sarvaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria