Declension table of ?sarvavettṛ

Deva

NeuterSingularDualPlural
Nominativesarvavettṛ sarvavettṛṇī sarvavettṝṇi
Vocativesarvavettṛ sarvavettṛṇī sarvavettṝṇi
Accusativesarvavettṛ sarvavettṛṇī sarvavettṝṇi
Instrumentalsarvavettṛṇā sarvavettṛbhyām sarvavettṛbhiḥ
Dativesarvavettṛṇe sarvavettṛbhyām sarvavettṛbhyaḥ
Ablativesarvavettṛṇaḥ sarvavettṛbhyām sarvavettṛbhyaḥ
Genitivesarvavettṛṇaḥ sarvavettṛṇoḥ sarvavettṝṇām
Locativesarvavettṛṇi sarvavettṛṇoḥ sarvavettṛṣu

Compound sarvavettṛ -

Adverb -sarvavettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria