Declension table of ?sarvavega

Deva

MasculineSingularDualPlural
Nominativesarvavegaḥ sarvavegau sarvavegāḥ
Vocativesarvavega sarvavegau sarvavegāḥ
Accusativesarvavegam sarvavegau sarvavegān
Instrumentalsarvavegeṇa sarvavegābhyām sarvavegaiḥ sarvavegebhiḥ
Dativesarvavegāya sarvavegābhyām sarvavegebhyaḥ
Ablativesarvavegāt sarvavegābhyām sarvavegebhyaḥ
Genitivesarvavegasya sarvavegayoḥ sarvavegāṇām
Locativesarvavege sarvavegayoḥ sarvavegeṣu

Compound sarvavega -

Adverb -sarvavegam -sarvavegāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria