Declension table of ?sarvaveditṛ

Deva

NeuterSingularDualPlural
Nominativesarvaveditṛ sarvaveditṛṇī sarvaveditṝṇi
Vocativesarvaveditṛ sarvaveditṛṇī sarvaveditṝṇi
Accusativesarvaveditṛ sarvaveditṛṇī sarvaveditṝṇi
Instrumentalsarvaveditṛṇā sarvaveditṛbhyām sarvaveditṛbhiḥ
Dativesarvaveditṛṇe sarvaveditṛbhyām sarvaveditṛbhyaḥ
Ablativesarvaveditṛṇaḥ sarvaveditṛbhyām sarvaveditṛbhyaḥ
Genitivesarvaveditṛṇaḥ sarvaveditṛṇoḥ sarvaveditṝṇām
Locativesarvaveditṛṇi sarvaveditṛṇoḥ sarvaveditṛṣu

Compound sarvaveditṛ -

Adverb -sarvaveditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria