Declension table of ?sarvaveditṛ

Deva

MasculineSingularDualPlural
Nominativesarvaveditā sarvaveditārau sarvaveditāraḥ
Vocativesarvaveditaḥ sarvaveditārau sarvaveditāraḥ
Accusativesarvaveditāram sarvaveditārau sarvaveditṝn
Instrumentalsarvaveditrā sarvaveditṛbhyām sarvaveditṛbhiḥ
Dativesarvaveditre sarvaveditṛbhyām sarvaveditṛbhyaḥ
Ablativesarvavedituḥ sarvaveditṛbhyām sarvaveditṛbhyaḥ
Genitivesarvavedituḥ sarvaveditroḥ sarvaveditṝṇām
Locativesarvaveditari sarvaveditroḥ sarvaveditṛṣu

Compound sarvaveditṛ -

Adverb -sarvaveditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria