Declension table of ?sarvavedinī

Deva

FeminineSingularDualPlural
Nominativesarvavedinī sarvavedinyau sarvavedinyaḥ
Vocativesarvavedini sarvavedinyau sarvavedinyaḥ
Accusativesarvavedinīm sarvavedinyau sarvavedinīḥ
Instrumentalsarvavedinyā sarvavedinībhyām sarvavedinībhiḥ
Dativesarvavedinyai sarvavedinībhyām sarvavedinībhyaḥ
Ablativesarvavedinyāḥ sarvavedinībhyām sarvavedinībhyaḥ
Genitivesarvavedinyāḥ sarvavedinyoḥ sarvavedinīnām
Locativesarvavedinyām sarvavedinyoḥ sarvavedinīṣu

Compound sarvavedini - sarvavedinī -

Adverb -sarvavedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria