Declension table of ?sarvavedasinī

Deva

FeminineSingularDualPlural
Nominativesarvavedasinī sarvavedasinyau sarvavedasinyaḥ
Vocativesarvavedasini sarvavedasinyau sarvavedasinyaḥ
Accusativesarvavedasinīm sarvavedasinyau sarvavedasinīḥ
Instrumentalsarvavedasinyā sarvavedasinībhyām sarvavedasinībhiḥ
Dativesarvavedasinyai sarvavedasinībhyām sarvavedasinībhyaḥ
Ablativesarvavedasinyāḥ sarvavedasinībhyām sarvavedasinībhyaḥ
Genitivesarvavedasinyāḥ sarvavedasinyoḥ sarvavedasinīnām
Locativesarvavedasinyām sarvavedasinyoḥ sarvavedasinīṣu

Compound sarvavedasini - sarvavedasinī -

Adverb -sarvavedasini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria