Declension table of ?sarvavedasadakṣiṇa

Deva

NeuterSingularDualPlural
Nominativesarvavedasadakṣiṇam sarvavedasadakṣiṇe sarvavedasadakṣiṇāni
Vocativesarvavedasadakṣiṇa sarvavedasadakṣiṇe sarvavedasadakṣiṇāni
Accusativesarvavedasadakṣiṇam sarvavedasadakṣiṇe sarvavedasadakṣiṇāni
Instrumentalsarvavedasadakṣiṇena sarvavedasadakṣiṇābhyām sarvavedasadakṣiṇaiḥ
Dativesarvavedasadakṣiṇāya sarvavedasadakṣiṇābhyām sarvavedasadakṣiṇebhyaḥ
Ablativesarvavedasadakṣiṇāt sarvavedasadakṣiṇābhyām sarvavedasadakṣiṇebhyaḥ
Genitivesarvavedasadakṣiṇasya sarvavedasadakṣiṇayoḥ sarvavedasadakṣiṇānām
Locativesarvavedasadakṣiṇe sarvavedasadakṣiṇayoḥ sarvavedasadakṣiṇeṣu

Compound sarvavedasadakṣiṇa -

Adverb -sarvavedasadakṣiṇam -sarvavedasadakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria