Declension table of ?sarvavedasā

Deva

FeminineSingularDualPlural
Nominativesarvavedasā sarvavedase sarvavedasāḥ
Vocativesarvavedase sarvavedase sarvavedasāḥ
Accusativesarvavedasām sarvavedase sarvavedasāḥ
Instrumentalsarvavedasayā sarvavedasābhyām sarvavedasābhiḥ
Dativesarvavedasāyai sarvavedasābhyām sarvavedasābhyaḥ
Ablativesarvavedasāyāḥ sarvavedasābhyām sarvavedasābhyaḥ
Genitivesarvavedasāyāḥ sarvavedasayoḥ sarvavedasānām
Locativesarvavedasāyām sarvavedasayoḥ sarvavedasāsu

Adverb -sarvavedasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria