Declension table of sarvavedasa

Deva

NeuterSingularDualPlural
Nominativesarvavedasam sarvavedase sarvavedasāni
Vocativesarvavedasa sarvavedase sarvavedasāni
Accusativesarvavedasam sarvavedase sarvavedasāni
Instrumentalsarvavedasena sarvavedasābhyām sarvavedasaiḥ
Dativesarvavedasāya sarvavedasābhyām sarvavedasebhyaḥ
Ablativesarvavedasāt sarvavedasābhyām sarvavedasebhyaḥ
Genitivesarvavedasasya sarvavedasayoḥ sarvavedasānām
Locativesarvavedase sarvavedasayoḥ sarvavedaseṣu

Compound sarvavedasa -

Adverb -sarvavedasam -sarvavedasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria