Declension table of sarvavedasa

Deva

MasculineSingularDualPlural
Nominativesarvavedasaḥ sarvavedasau sarvavedasāḥ
Vocativesarvavedasa sarvavedasau sarvavedasāḥ
Accusativesarvavedasam sarvavedasau sarvavedasān
Instrumentalsarvavedasena sarvavedasābhyām sarvavedasaiḥ sarvavedasebhiḥ
Dativesarvavedasāya sarvavedasābhyām sarvavedasebhyaḥ
Ablativesarvavedasāt sarvavedasābhyām sarvavedasebhyaḥ
Genitivesarvavedasasya sarvavedasayoḥ sarvavedasānām
Locativesarvavedase sarvavedasayoḥ sarvavedaseṣu

Compound sarvavedasa -

Adverb -sarvavedasam -sarvavedasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria