Declension table of ?sarvavedamaya

Deva

NeuterSingularDualPlural
Nominativesarvavedamayam sarvavedamaye sarvavedamayāni
Vocativesarvavedamaya sarvavedamaye sarvavedamayāni
Accusativesarvavedamayam sarvavedamaye sarvavedamayāni
Instrumentalsarvavedamayena sarvavedamayābhyām sarvavedamayaiḥ
Dativesarvavedamayāya sarvavedamayābhyām sarvavedamayebhyaḥ
Ablativesarvavedamayāt sarvavedamayābhyām sarvavedamayebhyaḥ
Genitivesarvavedamayasya sarvavedamayayoḥ sarvavedamayānām
Locativesarvavedamaye sarvavedamayayoḥ sarvavedamayeṣu

Compound sarvavedamaya -

Adverb -sarvavedamayam -sarvavedamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria