Declension table of ?sarvavedamaya

Deva

MasculineSingularDualPlural
Nominativesarvavedamayaḥ sarvavedamayau sarvavedamayāḥ
Vocativesarvavedamaya sarvavedamayau sarvavedamayāḥ
Accusativesarvavedamayam sarvavedamayau sarvavedamayān
Instrumentalsarvavedamayena sarvavedamayābhyām sarvavedamayaiḥ sarvavedamayebhiḥ
Dativesarvavedamayāya sarvavedamayābhyām sarvavedamayebhyaḥ
Ablativesarvavedamayāt sarvavedamayābhyām sarvavedamayebhyaḥ
Genitivesarvavedamayasya sarvavedamayayoḥ sarvavedamayānām
Locativesarvavedamaye sarvavedamayayoḥ sarvavedamayeṣu

Compound sarvavedamaya -

Adverb -sarvavedamayam -sarvavedamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria