Declension table of ?sarvavedā

Deva

FeminineSingularDualPlural
Nominativesarvavedā sarvavede sarvavedāḥ
Vocativesarvavede sarvavede sarvavedāḥ
Accusativesarvavedām sarvavede sarvavedāḥ
Instrumentalsarvavedayā sarvavedābhyām sarvavedābhiḥ
Dativesarvavedāyai sarvavedābhyām sarvavedābhyaḥ
Ablativesarvavedāyāḥ sarvavedābhyām sarvavedābhyaḥ
Genitivesarvavedāyāḥ sarvavedayoḥ sarvavedānām
Locativesarvavedāyām sarvavedayoḥ sarvavedāsu

Adverb -sarvavedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria