Declension table of ?sarvaveṣin

Deva

MasculineSingularDualPlural
Nominativesarvaveṣī sarvaveṣiṇau sarvaveṣiṇaḥ
Vocativesarvaveṣin sarvaveṣiṇau sarvaveṣiṇaḥ
Accusativesarvaveṣiṇam sarvaveṣiṇau sarvaveṣiṇaḥ
Instrumentalsarvaveṣiṇā sarvaveṣibhyām sarvaveṣibhiḥ
Dativesarvaveṣiṇe sarvaveṣibhyām sarvaveṣibhyaḥ
Ablativesarvaveṣiṇaḥ sarvaveṣibhyām sarvaveṣibhyaḥ
Genitivesarvaveṣiṇaḥ sarvaveṣiṇoḥ sarvaveṣiṇām
Locativesarvaveṣiṇi sarvaveṣiṇoḥ sarvaveṣiṣu

Compound sarvaveṣi -

Adverb -sarvaveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria