Declension table of ?sarvavat

Deva

NeuterSingularDualPlural
Nominativesarvavat sarvavantī sarvavatī sarvavanti
Vocativesarvavat sarvavantī sarvavatī sarvavanti
Accusativesarvavat sarvavantī sarvavatī sarvavanti
Instrumentalsarvavatā sarvavadbhyām sarvavadbhiḥ
Dativesarvavate sarvavadbhyām sarvavadbhyaḥ
Ablativesarvavataḥ sarvavadbhyām sarvavadbhyaḥ
Genitivesarvavataḥ sarvavatoḥ sarvavatām
Locativesarvavati sarvavatoḥ sarvavatsu

Adverb -sarvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria