Declension table of ?sarvavat

Deva

MasculineSingularDualPlural
Nominativesarvavān sarvavantau sarvavantaḥ
Vocativesarvavan sarvavantau sarvavantaḥ
Accusativesarvavantam sarvavantau sarvavataḥ
Instrumentalsarvavatā sarvavadbhyām sarvavadbhiḥ
Dativesarvavate sarvavadbhyām sarvavadbhyaḥ
Ablativesarvavataḥ sarvavadbhyām sarvavadbhyaḥ
Genitivesarvavataḥ sarvavatoḥ sarvavatām
Locativesarvavati sarvavatoḥ sarvavatsu

Compound sarvavat -

Adverb -sarvavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria