Declension table of sarvavarman

Deva

MasculineSingularDualPlural
Nominativesarvavarmā sarvavarmāṇau sarvavarmāṇaḥ
Vocativesarvavarman sarvavarmāṇau sarvavarmāṇaḥ
Accusativesarvavarmāṇam sarvavarmāṇau sarvavarmaṇaḥ
Instrumentalsarvavarmaṇā sarvavarmabhyām sarvavarmabhiḥ
Dativesarvavarmaṇe sarvavarmabhyām sarvavarmabhyaḥ
Ablativesarvavarmaṇaḥ sarvavarmabhyām sarvavarmabhyaḥ
Genitivesarvavarmaṇaḥ sarvavarmaṇoḥ sarvavarmaṇām
Locativesarvavarmaṇi sarvavarmaṇoḥ sarvavarmasu

Compound sarvavarma -

Adverb -sarvavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria