Declension table of ?sarvavallabha

Deva

NeuterSingularDualPlural
Nominativesarvavallabham sarvavallabhe sarvavallabhāni
Vocativesarvavallabha sarvavallabhe sarvavallabhāni
Accusativesarvavallabham sarvavallabhe sarvavallabhāni
Instrumentalsarvavallabhena sarvavallabhābhyām sarvavallabhaiḥ
Dativesarvavallabhāya sarvavallabhābhyām sarvavallabhebhyaḥ
Ablativesarvavallabhāt sarvavallabhābhyām sarvavallabhebhyaḥ
Genitivesarvavallabhasya sarvavallabhayoḥ sarvavallabhānām
Locativesarvavallabhe sarvavallabhayoḥ sarvavallabheṣu

Compound sarvavallabha -

Adverb -sarvavallabham -sarvavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria