Declension table of ?sarvavāsaka

Deva

NeuterSingularDualPlural
Nominativesarvavāsakam sarvavāsake sarvavāsakāni
Vocativesarvavāsaka sarvavāsake sarvavāsakāni
Accusativesarvavāsakam sarvavāsake sarvavāsakāni
Instrumentalsarvavāsakena sarvavāsakābhyām sarvavāsakaiḥ
Dativesarvavāsakāya sarvavāsakābhyām sarvavāsakebhyaḥ
Ablativesarvavāsakāt sarvavāsakābhyām sarvavāsakebhyaḥ
Genitivesarvavāsakasya sarvavāsakayoḥ sarvavāsakānām
Locativesarvavāsake sarvavāsakayoḥ sarvavāsakeṣu

Compound sarvavāsaka -

Adverb -sarvavāsakam -sarvavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria