Declension table of ?sarvavāsaka

Deva

MasculineSingularDualPlural
Nominativesarvavāsakaḥ sarvavāsakau sarvavāsakāḥ
Vocativesarvavāsaka sarvavāsakau sarvavāsakāḥ
Accusativesarvavāsakam sarvavāsakau sarvavāsakān
Instrumentalsarvavāsakena sarvavāsakābhyām sarvavāsakaiḥ sarvavāsakebhiḥ
Dativesarvavāsakāya sarvavāsakābhyām sarvavāsakebhyaḥ
Ablativesarvavāsakāt sarvavāsakābhyām sarvavāsakebhyaḥ
Genitivesarvavāsakasya sarvavāsakayoḥ sarvavāsakānām
Locativesarvavāsake sarvavāsakayoḥ sarvavāsakeṣu

Compound sarvavāsaka -

Adverb -sarvavāsakam -sarvavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria