Declension table of ?sarvavāṅnidhana

Deva

MasculineSingularDualPlural
Nominativesarvavāṅnidhanaḥ sarvavāṅnidhanau sarvavāṅnidhanāḥ
Vocativesarvavāṅnidhana sarvavāṅnidhanau sarvavāṅnidhanāḥ
Accusativesarvavāṅnidhanam sarvavāṅnidhanau sarvavāṅnidhanān
Instrumentalsarvavāṅnidhanena sarvavāṅnidhanābhyām sarvavāṅnidhanaiḥ sarvavāṅnidhanebhiḥ
Dativesarvavāṅnidhanāya sarvavāṅnidhanābhyām sarvavāṅnidhanebhyaḥ
Ablativesarvavāṅnidhanāt sarvavāṅnidhanābhyām sarvavāṅnidhanebhyaḥ
Genitivesarvavāṅnidhanasya sarvavāṅnidhanayoḥ sarvavāṅnidhanānām
Locativesarvavāṅnidhane sarvavāṅnidhanayoḥ sarvavāṅnidhaneṣu

Compound sarvavāṅnidhana -

Adverb -sarvavāṅnidhanam -sarvavāṅnidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria