Declension table of ?sarvavāṅmaya

Deva

MasculineSingularDualPlural
Nominativesarvavāṅmayaḥ sarvavāṅmayau sarvavāṅmayāḥ
Vocativesarvavāṅmaya sarvavāṅmayau sarvavāṅmayāḥ
Accusativesarvavāṅmayam sarvavāṅmayau sarvavāṅmayān
Instrumentalsarvavāṅmayeṇa sarvavāṅmayābhyām sarvavāṅmayaiḥ sarvavāṅmayebhiḥ
Dativesarvavāṅmayāya sarvavāṅmayābhyām sarvavāṅmayebhyaḥ
Ablativesarvavāṅmayāt sarvavāṅmayābhyām sarvavāṅmayebhyaḥ
Genitivesarvavāṅmayasya sarvavāṅmayayoḥ sarvavāṅmayāṇām
Locativesarvavāṅmaye sarvavāṅmayayoḥ sarvavāṅmayeṣu

Compound sarvavāṅmaya -

Adverb -sarvavāṅmayam -sarvavāṅmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria