Declension table of ?sarvavādisammatā

Deva

FeminineSingularDualPlural
Nominativesarvavādisammatā sarvavādisammate sarvavādisammatāḥ
Vocativesarvavādisammate sarvavādisammate sarvavādisammatāḥ
Accusativesarvavādisammatām sarvavādisammate sarvavādisammatāḥ
Instrumentalsarvavādisammatayā sarvavādisammatābhyām sarvavādisammatābhiḥ
Dativesarvavādisammatāyai sarvavādisammatābhyām sarvavādisammatābhyaḥ
Ablativesarvavādisammatāyāḥ sarvavādisammatābhyām sarvavādisammatābhyaḥ
Genitivesarvavādisammatāyāḥ sarvavādisammatayoḥ sarvavādisammatānām
Locativesarvavādisammatāyām sarvavādisammatayoḥ sarvavādisammatāsu

Adverb -sarvavādisammatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria