Declension table of ?sarvavādisammata

Deva

NeuterSingularDualPlural
Nominativesarvavādisammatam sarvavādisammate sarvavādisammatāni
Vocativesarvavādisammata sarvavādisammate sarvavādisammatāni
Accusativesarvavādisammatam sarvavādisammate sarvavādisammatāni
Instrumentalsarvavādisammatena sarvavādisammatābhyām sarvavādisammataiḥ
Dativesarvavādisammatāya sarvavādisammatābhyām sarvavādisammatebhyaḥ
Ablativesarvavādisammatāt sarvavādisammatābhyām sarvavādisammatebhyaḥ
Genitivesarvavādisammatasya sarvavādisammatayoḥ sarvavādisammatānām
Locativesarvavādisammate sarvavādisammatayoḥ sarvavādisammateṣu

Compound sarvavādisammata -

Adverb -sarvavādisammatam -sarvavādisammatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria