Declension table of ?sarvavādin

Deva

MasculineSingularDualPlural
Nominativesarvavādī sarvavādinau sarvavādinaḥ
Vocativesarvavādin sarvavādinau sarvavādinaḥ
Accusativesarvavādinam sarvavādinau sarvavādinaḥ
Instrumentalsarvavādinā sarvavādibhyām sarvavādibhiḥ
Dativesarvavādine sarvavādibhyām sarvavādibhyaḥ
Ablativesarvavādinaḥ sarvavādibhyām sarvavādibhyaḥ
Genitivesarvavādinaḥ sarvavādinoḥ sarvavādinām
Locativesarvavādini sarvavādinoḥ sarvavādiṣu

Compound sarvavādi -

Adverb -sarvavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria