Declension table of ?sarvavṛddha

Deva

MasculineSingularDualPlural
Nominativesarvavṛddhaḥ sarvavṛddhau sarvavṛddhāḥ
Vocativesarvavṛddha sarvavṛddhau sarvavṛddhāḥ
Accusativesarvavṛddham sarvavṛddhau sarvavṛddhān
Instrumentalsarvavṛddhena sarvavṛddhābhyām sarvavṛddhaiḥ sarvavṛddhebhiḥ
Dativesarvavṛddhāya sarvavṛddhābhyām sarvavṛddhebhyaḥ
Ablativesarvavṛddhāt sarvavṛddhābhyām sarvavṛddhebhyaḥ
Genitivesarvavṛddhasya sarvavṛddhayoḥ sarvavṛddhānām
Locativesarvavṛddhe sarvavṛddhayoḥ sarvavṛddheṣu

Compound sarvavṛddha -

Adverb -sarvavṛddham -sarvavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria