Declension table of ?sarvaugha

Deva

MasculineSingularDualPlural
Nominativesarvaughaḥ sarvaughau sarvaughāḥ
Vocativesarvaugha sarvaughau sarvaughāḥ
Accusativesarvaugham sarvaughau sarvaughān
Instrumentalsarvaugheṇa sarvaughābhyām sarvaughaiḥ sarvaughebhiḥ
Dativesarvaughāya sarvaughābhyām sarvaughebhyaḥ
Ablativesarvaughāt sarvaughābhyām sarvaughebhyaḥ
Genitivesarvaughasya sarvaughayoḥ sarvaughāṇām
Locativesarvaughe sarvaughayoḥ sarvaugheṣu

Compound sarvaugha -

Adverb -sarvaugham -sarvaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria