Declension table of ?sarvauṣadhivarga

Deva

MasculineSingularDualPlural
Nominativesarvauṣadhivargaḥ sarvauṣadhivargau sarvauṣadhivargāḥ
Vocativesarvauṣadhivarga sarvauṣadhivargau sarvauṣadhivargāḥ
Accusativesarvauṣadhivargam sarvauṣadhivargau sarvauṣadhivargān
Instrumentalsarvauṣadhivargeṇa sarvauṣadhivargābhyām sarvauṣadhivargaiḥ sarvauṣadhivargebhiḥ
Dativesarvauṣadhivargāya sarvauṣadhivargābhyām sarvauṣadhivargebhyaḥ
Ablativesarvauṣadhivargāt sarvauṣadhivargābhyām sarvauṣadhivargebhyaḥ
Genitivesarvauṣadhivargasya sarvauṣadhivargayoḥ sarvauṣadhivargāṇām
Locativesarvauṣadhivarge sarvauṣadhivargayoḥ sarvauṣadhivargeṣu

Compound sarvauṣadhivarga -

Adverb -sarvauṣadhivargam -sarvauṣadhivargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria