Declension table of ?sarvauṣadhirasa

Deva

MasculineSingularDualPlural
Nominativesarvauṣadhirasaḥ sarvauṣadhirasau sarvauṣadhirasāḥ
Vocativesarvauṣadhirasa sarvauṣadhirasau sarvauṣadhirasāḥ
Accusativesarvauṣadhirasam sarvauṣadhirasau sarvauṣadhirasān
Instrumentalsarvauṣadhirasena sarvauṣadhirasābhyām sarvauṣadhirasaiḥ sarvauṣadhirasebhiḥ
Dativesarvauṣadhirasāya sarvauṣadhirasābhyām sarvauṣadhirasebhyaḥ
Ablativesarvauṣadhirasāt sarvauṣadhirasābhyām sarvauṣadhirasebhyaḥ
Genitivesarvauṣadhirasasya sarvauṣadhirasayoḥ sarvauṣadhirasānām
Locativesarvauṣadhirase sarvauṣadhirasayoḥ sarvauṣadhiraseṣu

Compound sarvauṣadhirasa -

Adverb -sarvauṣadhirasam -sarvauṣadhirasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria