Declension table of sarvauṣadhī

Deva

FeminineSingularDualPlural
Nominativesarvauṣadhī sarvauṣadhyau sarvauṣadhyaḥ
Vocativesarvauṣadhi sarvauṣadhyau sarvauṣadhyaḥ
Accusativesarvauṣadhīm sarvauṣadhyau sarvauṣadhīḥ
Instrumentalsarvauṣadhyā sarvauṣadhībhyām sarvauṣadhībhiḥ
Dativesarvauṣadhyai sarvauṣadhībhyām sarvauṣadhībhyaḥ
Ablativesarvauṣadhyāḥ sarvauṣadhībhyām sarvauṣadhībhyaḥ
Genitivesarvauṣadhyāḥ sarvauṣadhyoḥ sarvauṣadhīnām
Locativesarvauṣadhyām sarvauṣadhyoḥ sarvauṣadhīṣu

Compound sarvauṣadhi - sarvauṣadhī -

Adverb -sarvauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria