Declension table of sarvauṣadhi

Deva

FeminineSingularDualPlural
Nominativesarvauṣadhiḥ sarvauṣadhī sarvauṣadhayaḥ
Vocativesarvauṣadhe sarvauṣadhī sarvauṣadhayaḥ
Accusativesarvauṣadhim sarvauṣadhī sarvauṣadhīḥ
Instrumentalsarvauṣadhyā sarvauṣadhibhyām sarvauṣadhibhiḥ
Dativesarvauṣadhyai sarvauṣadhaye sarvauṣadhibhyām sarvauṣadhibhyaḥ
Ablativesarvauṣadhyāḥ sarvauṣadheḥ sarvauṣadhibhyām sarvauṣadhibhyaḥ
Genitivesarvauṣadhyāḥ sarvauṣadheḥ sarvauṣadhyoḥ sarvauṣadhīnām
Locativesarvauṣadhyām sarvauṣadhau sarvauṣadhyoḥ sarvauṣadhiṣu

Compound sarvauṣadhi -

Adverb -sarvauṣadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria