Declension table of ?sarvauṣadhanidāna

Deva

NeuterSingularDualPlural
Nominativesarvauṣadhanidānam sarvauṣadhanidāne sarvauṣadhanidānāni
Vocativesarvauṣadhanidāna sarvauṣadhanidāne sarvauṣadhanidānāni
Accusativesarvauṣadhanidānam sarvauṣadhanidāne sarvauṣadhanidānāni
Instrumentalsarvauṣadhanidānena sarvauṣadhanidānābhyām sarvauṣadhanidānaiḥ
Dativesarvauṣadhanidānāya sarvauṣadhanidānābhyām sarvauṣadhanidānebhyaḥ
Ablativesarvauṣadhanidānāt sarvauṣadhanidānābhyām sarvauṣadhanidānebhyaḥ
Genitivesarvauṣadhanidānasya sarvauṣadhanidānayoḥ sarvauṣadhanidānānām
Locativesarvauṣadhanidāne sarvauṣadhanidānayoḥ sarvauṣadhanidāneṣu

Compound sarvauṣadhanidāna -

Adverb -sarvauṣadhanidānam -sarvauṣadhanidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria