Declension table of sarvauṣadha

Deva

MasculineSingularDualPlural
Nominativesarvauṣadhaḥ sarvauṣadhau sarvauṣadhāḥ
Vocativesarvauṣadha sarvauṣadhau sarvauṣadhāḥ
Accusativesarvauṣadham sarvauṣadhau sarvauṣadhān
Instrumentalsarvauṣadhena sarvauṣadhābhyām sarvauṣadhaiḥ sarvauṣadhebhiḥ
Dativesarvauṣadhāya sarvauṣadhābhyām sarvauṣadhebhyaḥ
Ablativesarvauṣadhāt sarvauṣadhābhyām sarvauṣadhebhyaḥ
Genitivesarvauṣadhasya sarvauṣadhayoḥ sarvauṣadhānām
Locativesarvauṣadhe sarvauṣadhayoḥ sarvauṣadheṣu

Compound sarvauṣadha -

Adverb -sarvauṣadham -sarvauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria