Declension table of ?sarvatyāga

Deva

MasculineSingularDualPlural
Nominativesarvatyāgaḥ sarvatyāgau sarvatyāgāḥ
Vocativesarvatyāga sarvatyāgau sarvatyāgāḥ
Accusativesarvatyāgam sarvatyāgau sarvatyāgān
Instrumentalsarvatyāgena sarvatyāgābhyām sarvatyāgaiḥ sarvatyāgebhiḥ
Dativesarvatyāgāya sarvatyāgābhyām sarvatyāgebhyaḥ
Ablativesarvatyāgāt sarvatyāgābhyām sarvatyāgebhyaḥ
Genitivesarvatyāgasya sarvatyāgayoḥ sarvatyāgānām
Locativesarvatyāge sarvatyāgayoḥ sarvatyāgeṣu

Compound sarvatyāga -

Adverb -sarvatyāgam -sarvatyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria