Declension table of ?sarvatraiṣṭubhā

Deva

FeminineSingularDualPlural
Nominativesarvatraiṣṭubhā sarvatraiṣṭubhe sarvatraiṣṭubhāḥ
Vocativesarvatraiṣṭubhe sarvatraiṣṭubhe sarvatraiṣṭubhāḥ
Accusativesarvatraiṣṭubhām sarvatraiṣṭubhe sarvatraiṣṭubhāḥ
Instrumentalsarvatraiṣṭubhayā sarvatraiṣṭubhābhyām sarvatraiṣṭubhābhiḥ
Dativesarvatraiṣṭubhāyai sarvatraiṣṭubhābhyām sarvatraiṣṭubhābhyaḥ
Ablativesarvatraiṣṭubhāyāḥ sarvatraiṣṭubhābhyām sarvatraiṣṭubhābhyaḥ
Genitivesarvatraiṣṭubhāyāḥ sarvatraiṣṭubhayoḥ sarvatraiṣṭubhānām
Locativesarvatraiṣṭubhāyām sarvatraiṣṭubhayoḥ sarvatraiṣṭubhāsu

Adverb -sarvatraiṣṭubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria