Declension table of ?sarvatraiṣṭubha

Deva

NeuterSingularDualPlural
Nominativesarvatraiṣṭubham sarvatraiṣṭubhe sarvatraiṣṭubhāni
Vocativesarvatraiṣṭubha sarvatraiṣṭubhe sarvatraiṣṭubhāni
Accusativesarvatraiṣṭubham sarvatraiṣṭubhe sarvatraiṣṭubhāni
Instrumentalsarvatraiṣṭubhena sarvatraiṣṭubhābhyām sarvatraiṣṭubhaiḥ
Dativesarvatraiṣṭubhāya sarvatraiṣṭubhābhyām sarvatraiṣṭubhebhyaḥ
Ablativesarvatraiṣṭubhāt sarvatraiṣṭubhābhyām sarvatraiṣṭubhebhyaḥ
Genitivesarvatraiṣṭubhasya sarvatraiṣṭubhayoḥ sarvatraiṣṭubhānām
Locativesarvatraiṣṭubhe sarvatraiṣṭubhayoḥ sarvatraiṣṭubheṣu

Compound sarvatraiṣṭubha -

Adverb -sarvatraiṣṭubham -sarvatraiṣṭubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria