Declension table of sarvatragata

Deva

MasculineSingularDualPlural
Nominativesarvatragataḥ sarvatragatau sarvatragatāḥ
Vocativesarvatragata sarvatragatau sarvatragatāḥ
Accusativesarvatragatam sarvatragatau sarvatragatān
Instrumentalsarvatragatena sarvatragatābhyām sarvatragataiḥ sarvatragatebhiḥ
Dativesarvatragatāya sarvatragatābhyām sarvatragatebhyaḥ
Ablativesarvatragatāt sarvatragatābhyām sarvatragatebhyaḥ
Genitivesarvatragatasya sarvatragatayoḥ sarvatragatānām
Locativesarvatragate sarvatragatayoḥ sarvatragateṣu

Compound sarvatragata -

Adverb -sarvatragatam -sarvatragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria