Declension table of ?sarvatragāmiṇī

Deva

FeminineSingularDualPlural
Nominativesarvatragāmiṇī sarvatragāmiṇyau sarvatragāmiṇyaḥ
Vocativesarvatragāmiṇi sarvatragāmiṇyau sarvatragāmiṇyaḥ
Accusativesarvatragāmiṇīm sarvatragāmiṇyau sarvatragāmiṇīḥ
Instrumentalsarvatragāmiṇyā sarvatragāmiṇībhyām sarvatragāmiṇībhiḥ
Dativesarvatragāmiṇyai sarvatragāmiṇībhyām sarvatragāmiṇībhyaḥ
Ablativesarvatragāmiṇyāḥ sarvatragāmiṇībhyām sarvatragāmiṇībhyaḥ
Genitivesarvatragāmiṇyāḥ sarvatragāmiṇyoḥ sarvatragāmiṇīnām
Locativesarvatragāmiṇyām sarvatragāmiṇyoḥ sarvatragāmiṇīṣu

Compound sarvatragāmiṇi - sarvatragāmiṇī -

Adverb -sarvatragāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria