Declension table of ?sarvatrāpratighā

Deva

FeminineSingularDualPlural
Nominativesarvatrāpratighā sarvatrāpratighe sarvatrāpratighāḥ
Vocativesarvatrāpratighe sarvatrāpratighe sarvatrāpratighāḥ
Accusativesarvatrāpratighām sarvatrāpratighe sarvatrāpratighāḥ
Instrumentalsarvatrāpratighayā sarvatrāpratighābhyām sarvatrāpratighābhiḥ
Dativesarvatrāpratighāyai sarvatrāpratighābhyām sarvatrāpratighābhyaḥ
Ablativesarvatrāpratighāyāḥ sarvatrāpratighābhyām sarvatrāpratighābhyaḥ
Genitivesarvatrāpratighāyāḥ sarvatrāpratighayoḥ sarvatrāpratighānām
Locativesarvatrāpratighāyām sarvatrāpratighayoḥ sarvatrāpratighāsu

Adverb -sarvatrāpratigham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria