Declension table of ?sarvatrāpratigha

Deva

NeuterSingularDualPlural
Nominativesarvatrāpratigham sarvatrāpratighe sarvatrāpratighāni
Vocativesarvatrāpratigha sarvatrāpratighe sarvatrāpratighāni
Accusativesarvatrāpratigham sarvatrāpratighe sarvatrāpratighāni
Instrumentalsarvatrāpratighena sarvatrāpratighābhyām sarvatrāpratighaiḥ
Dativesarvatrāpratighāya sarvatrāpratighābhyām sarvatrāpratighebhyaḥ
Ablativesarvatrāpratighāt sarvatrāpratighābhyām sarvatrāpratighebhyaḥ
Genitivesarvatrāpratighasya sarvatrāpratighayoḥ sarvatrāpratighānām
Locativesarvatrāpratighe sarvatrāpratighayoḥ sarvatrāpratigheṣu

Compound sarvatrāpratigha -

Adverb -sarvatrāpratigham -sarvatrāpratighāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria