Declension table of ?sarvatovṛttā

Deva

FeminineSingularDualPlural
Nominativesarvatovṛttā sarvatovṛtte sarvatovṛttāḥ
Vocativesarvatovṛtte sarvatovṛtte sarvatovṛttāḥ
Accusativesarvatovṛttām sarvatovṛtte sarvatovṛttāḥ
Instrumentalsarvatovṛttayā sarvatovṛttābhyām sarvatovṛttābhiḥ
Dativesarvatovṛttāyai sarvatovṛttābhyām sarvatovṛttābhyaḥ
Ablativesarvatovṛttāyāḥ sarvatovṛttābhyām sarvatovṛttābhyaḥ
Genitivesarvatovṛttāyāḥ sarvatovṛttayoḥ sarvatovṛttānām
Locativesarvatovṛttāyām sarvatovṛttayoḥ sarvatovṛttāsu

Adverb -sarvatovṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria