Declension table of ?sarvatovṛtta

Deva

NeuterSingularDualPlural
Nominativesarvatovṛttam sarvatovṛtte sarvatovṛttāni
Vocativesarvatovṛtta sarvatovṛtte sarvatovṛttāni
Accusativesarvatovṛttam sarvatovṛtte sarvatovṛttāni
Instrumentalsarvatovṛttena sarvatovṛttābhyām sarvatovṛttaiḥ
Dativesarvatovṛttāya sarvatovṛttābhyām sarvatovṛttebhyaḥ
Ablativesarvatovṛttāt sarvatovṛttābhyām sarvatovṛttebhyaḥ
Genitivesarvatovṛttasya sarvatovṛttayoḥ sarvatovṛttānām
Locativesarvatovṛtte sarvatovṛttayoḥ sarvatovṛtteṣu

Compound sarvatovṛtta -

Adverb -sarvatovṛttam -sarvatovṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria