Declension table of ?sarvatomukhodgatṛtva

Deva

NeuterSingularDualPlural
Nominativesarvatomukhodgatṛtvam sarvatomukhodgatṛtve sarvatomukhodgatṛtvāni
Vocativesarvatomukhodgatṛtva sarvatomukhodgatṛtve sarvatomukhodgatṛtvāni
Accusativesarvatomukhodgatṛtvam sarvatomukhodgatṛtve sarvatomukhodgatṛtvāni
Instrumentalsarvatomukhodgatṛtvena sarvatomukhodgatṛtvābhyām sarvatomukhodgatṛtvaiḥ
Dativesarvatomukhodgatṛtvāya sarvatomukhodgatṛtvābhyām sarvatomukhodgatṛtvebhyaḥ
Ablativesarvatomukhodgatṛtvāt sarvatomukhodgatṛtvābhyām sarvatomukhodgatṛtvebhyaḥ
Genitivesarvatomukhodgatṛtvasya sarvatomukhodgatṛtvayoḥ sarvatomukhodgatṛtvānām
Locativesarvatomukhodgatṛtve sarvatomukhodgatṛtvayoḥ sarvatomukhodgatṛtveṣu

Compound sarvatomukhodgatṛtva -

Adverb -sarvatomukhodgatṛtvam -sarvatomukhodgatṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria