Declension table of ?sarvatomukhī

Deva

FeminineSingularDualPlural
Nominativesarvatomukhī sarvatomukhyau sarvatomukhyaḥ
Vocativesarvatomukhi sarvatomukhyau sarvatomukhyaḥ
Accusativesarvatomukhīm sarvatomukhyau sarvatomukhīḥ
Instrumentalsarvatomukhyā sarvatomukhībhyām sarvatomukhībhiḥ
Dativesarvatomukhyai sarvatomukhībhyām sarvatomukhībhyaḥ
Ablativesarvatomukhyāḥ sarvatomukhībhyām sarvatomukhībhyaḥ
Genitivesarvatomukhyāḥ sarvatomukhyoḥ sarvatomukhīnām
Locativesarvatomukhyām sarvatomukhyoḥ sarvatomukhīṣu

Compound sarvatomukhi - sarvatomukhī -

Adverb -sarvatomukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria