Declension table of ?sarvatomukhaprakaraṇa

Deva

NeuterSingularDualPlural
Nominativesarvatomukhaprakaraṇam sarvatomukhaprakaraṇe sarvatomukhaprakaraṇāni
Vocativesarvatomukhaprakaraṇa sarvatomukhaprakaraṇe sarvatomukhaprakaraṇāni
Accusativesarvatomukhaprakaraṇam sarvatomukhaprakaraṇe sarvatomukhaprakaraṇāni
Instrumentalsarvatomukhaprakaraṇena sarvatomukhaprakaraṇābhyām sarvatomukhaprakaraṇaiḥ
Dativesarvatomukhaprakaraṇāya sarvatomukhaprakaraṇābhyām sarvatomukhaprakaraṇebhyaḥ
Ablativesarvatomukhaprakaraṇāt sarvatomukhaprakaraṇābhyām sarvatomukhaprakaraṇebhyaḥ
Genitivesarvatomukhaprakaraṇasya sarvatomukhaprakaraṇayoḥ sarvatomukhaprakaraṇānām
Locativesarvatomukhaprakaraṇe sarvatomukhaprakaraṇayoḥ sarvatomukhaprakaraṇeṣu

Compound sarvatomukhaprakaraṇa -

Adverb -sarvatomukhaprakaraṇam -sarvatomukhaprakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria