Declension table of ?sarvatomukhapaddhati

Deva

FeminineSingularDualPlural
Nominativesarvatomukhapaddhatiḥ sarvatomukhapaddhatī sarvatomukhapaddhatayaḥ
Vocativesarvatomukhapaddhate sarvatomukhapaddhatī sarvatomukhapaddhatayaḥ
Accusativesarvatomukhapaddhatim sarvatomukhapaddhatī sarvatomukhapaddhatīḥ
Instrumentalsarvatomukhapaddhatyā sarvatomukhapaddhatibhyām sarvatomukhapaddhatibhiḥ
Dativesarvatomukhapaddhatyai sarvatomukhapaddhataye sarvatomukhapaddhatibhyām sarvatomukhapaddhatibhyaḥ
Ablativesarvatomukhapaddhatyāḥ sarvatomukhapaddhateḥ sarvatomukhapaddhatibhyām sarvatomukhapaddhatibhyaḥ
Genitivesarvatomukhapaddhatyāḥ sarvatomukhapaddhateḥ sarvatomukhapaddhatyoḥ sarvatomukhapaddhatīnām
Locativesarvatomukhapaddhatyām sarvatomukhapaddhatau sarvatomukhapaddhatyoḥ sarvatomukhapaddhatiṣu

Compound sarvatomukhapaddhati -

Adverb -sarvatomukhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria