Declension table of sarvatomukha

Deva

MasculineSingularDualPlural
Nominativesarvatomukhaḥ sarvatomukhau sarvatomukhāḥ
Vocativesarvatomukha sarvatomukhau sarvatomukhāḥ
Accusativesarvatomukham sarvatomukhau sarvatomukhān
Instrumentalsarvatomukhena sarvatomukhābhyām sarvatomukhaiḥ sarvatomukhebhiḥ
Dativesarvatomukhāya sarvatomukhābhyām sarvatomukhebhyaḥ
Ablativesarvatomukhāt sarvatomukhābhyām sarvatomukhebhyaḥ
Genitivesarvatomukhasya sarvatomukhayoḥ sarvatomukhānām
Locativesarvatomukhe sarvatomukhayoḥ sarvatomukheṣu

Compound sarvatomukha -

Adverb -sarvatomukham -sarvatomukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria