Declension table of ?sarvatokṣiśiromukha

Deva

NeuterSingularDualPlural
Nominativesarvatokṣiśiromukham sarvatokṣiśiromukhe sarvatokṣiśiromukhāṇi
Vocativesarvatokṣiśiromukha sarvatokṣiśiromukhe sarvatokṣiśiromukhāṇi
Accusativesarvatokṣiśiromukham sarvatokṣiśiromukhe sarvatokṣiśiromukhāṇi
Instrumentalsarvatokṣiśiromukheṇa sarvatokṣiśiromukhābhyām sarvatokṣiśiromukhaiḥ
Dativesarvatokṣiśiromukhāya sarvatokṣiśiromukhābhyām sarvatokṣiśiromukhebhyaḥ
Ablativesarvatokṣiśiromukhāt sarvatokṣiśiromukhābhyām sarvatokṣiśiromukhebhyaḥ
Genitivesarvatokṣiśiromukhasya sarvatokṣiśiromukhayoḥ sarvatokṣiśiromukhāṇām
Locativesarvatokṣiśiromukhe sarvatokṣiśiromukhayoḥ sarvatokṣiśiromukheṣu

Compound sarvatokṣiśiromukha -

Adverb -sarvatokṣiśiromukham -sarvatokṣiśiromukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria